Declension table of ?iṅgayamāna

Deva

MasculineSingularDualPlural
Nominativeiṅgayamānaḥ iṅgayamānau iṅgayamānāḥ
Vocativeiṅgayamāna iṅgayamānau iṅgayamānāḥ
Accusativeiṅgayamānam iṅgayamānau iṅgayamānān
Instrumentaliṅgayamānena iṅgayamānābhyām iṅgayamānaiḥ iṅgayamānebhiḥ
Dativeiṅgayamānāya iṅgayamānābhyām iṅgayamānebhyaḥ
Ablativeiṅgayamānāt iṅgayamānābhyām iṅgayamānebhyaḥ
Genitiveiṅgayamānasya iṅgayamānayoḥ iṅgayamānānām
Locativeiṅgayamāne iṅgayamānayoḥ iṅgayamāneṣu

Compound iṅgayamāna -

Adverb -iṅgayamānam -iṅgayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria