Declension table of ?iṅgantī

Deva

FeminineSingularDualPlural
Nominativeiṅgantī iṅgantyau iṅgantyaḥ
Vocativeiṅganti iṅgantyau iṅgantyaḥ
Accusativeiṅgantīm iṅgantyau iṅgantīḥ
Instrumentaliṅgantyā iṅgantībhyām iṅgantībhiḥ
Dativeiṅgantyai iṅgantībhyām iṅgantībhyaḥ
Ablativeiṅgantyāḥ iṅgantībhyām iṅgantībhyaḥ
Genitiveiṅgantyāḥ iṅgantyoḥ iṅgantīnām
Locativeiṅgantyām iṅgantyoḥ iṅgantīṣu

Compound iṅganti - iṅgantī -

Adverb -iṅganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria