Declension table of ?iṅganīya

Deva

MasculineSingularDualPlural
Nominativeiṅganīyaḥ iṅganīyau iṅganīyāḥ
Vocativeiṅganīya iṅganīyau iṅganīyāḥ
Accusativeiṅganīyam iṅganīyau iṅganīyān
Instrumentaliṅganīyena iṅganīyābhyām iṅganīyaiḥ iṅganīyebhiḥ
Dativeiṅganīyāya iṅganīyābhyām iṅganīyebhyaḥ
Ablativeiṅganīyāt iṅganīyābhyām iṅganīyebhyaḥ
Genitiveiṅganīyasya iṅganīyayoḥ iṅganīyānām
Locativeiṅganīye iṅganīyayoḥ iṅganīyeṣu

Compound iṅganīya -

Adverb -iṅganīyam -iṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria