Declension table of ?idhyamāna

Deva

NeuterSingularDualPlural
Nominativeidhyamānam idhyamāne idhyamānāni
Vocativeidhyamāna idhyamāne idhyamānāni
Accusativeidhyamānam idhyamāne idhyamānāni
Instrumentalidhyamānena idhyamānābhyām idhyamānaiḥ
Dativeidhyamānāya idhyamānābhyām idhyamānebhyaḥ
Ablativeidhyamānāt idhyamānābhyām idhyamānebhyaḥ
Genitiveidhyamānasya idhyamānayoḥ idhyamānānām
Locativeidhyamāne idhyamānayoḥ idhyamāneṣu

Compound idhyamāna -

Adverb -idhyamānam -idhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria