Declension table of icchat

Deva

MasculineSingularDualPlural
Nominativeicchan icchantau icchantaḥ
Vocativeicchan icchantau icchantaḥ
Accusativeicchantam icchantau icchataḥ
Instrumentalicchatā icchadbhyām icchadbhiḥ
Dativeicchate icchadbhyām icchadbhyaḥ
Ablativeicchataḥ icchadbhyām icchadbhyaḥ
Genitiveicchataḥ icchatoḥ icchatām
Locativeicchati icchatoḥ icchatsu

Compound icchat -

Adverb -icchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria