Declension table of ?icchantī

Deva

FeminineSingularDualPlural
Nominativeicchantī icchantyau icchantyaḥ
Vocativeicchanti icchantyau icchantyaḥ
Accusativeicchantīm icchantyau icchantīḥ
Instrumentalicchantyā icchantībhyām icchantībhiḥ
Dativeicchantyai icchantībhyām icchantībhyaḥ
Ablativeicchantyāḥ icchantībhyām icchantībhyaḥ
Genitiveicchantyāḥ icchantyoḥ icchantīnām
Locativeicchantyām icchantyoḥ icchantīṣu

Compound icchanti - icchantī -

Adverb -icchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria