Declension table of ?icchamānā

Deva

FeminineSingularDualPlural
Nominativeicchamānā icchamāne icchamānāḥ
Vocativeicchamāne icchamāne icchamānāḥ
Accusativeicchamānām icchamāne icchamānāḥ
Instrumentalicchamānayā icchamānābhyām icchamānābhiḥ
Dativeicchamānāyai icchamānābhyām icchamānābhyaḥ
Ablativeicchamānāyāḥ icchamānābhyām icchamānābhyaḥ
Genitiveicchamānāyāḥ icchamānayoḥ icchamānānām
Locativeicchamānāyām icchamānayoḥ icchamānāsu

Adverb -icchamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria