Declension table of ?icchamāna

Deva

NeuterSingularDualPlural
Nominativeicchamānam icchamāne icchamānāni
Vocativeicchamāna icchamāne icchamānāni
Accusativeicchamānam icchamāne icchamānāni
Instrumentalicchamānena icchamānābhyām icchamānaiḥ
Dativeicchamānāya icchamānābhyām icchamānebhyaḥ
Ablativeicchamānāt icchamānābhyām icchamānebhyaḥ
Genitiveicchamānasya icchamānayoḥ icchamānānām
Locativeicchamāne icchamānayoḥ icchamāneṣu

Compound icchamāna -

Adverb -icchamānam -icchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria