सुबन्तावली ?इभ्यतिल्विल

Roma

पुमान्एकद्विबहु
प्रथमाइभ्यतिल्विलः इभ्यतिल्विलौ इभ्यतिल्विलाः
सम्बोधनम्इभ्यतिल्विल इभ्यतिल्विलौ इभ्यतिल्विलाः
द्वितीयाइभ्यतिल्विलम् इभ्यतिल्विलौ इभ्यतिल्विलान्
तृतीयाइभ्यतिल्विलेन इभ्यतिल्विलाभ्याम् इभ्यतिल्विलैः इभ्यतिल्विलेभिः
चतुर्थीइभ्यतिल्विलाय इभ्यतिल्विलाभ्याम् इभ्यतिल्विलेभ्यः
पञ्चमीइभ्यतिल्विलात् इभ्यतिल्विलाभ्याम् इभ्यतिल्विलेभ्यः
षष्ठीइभ्यतिल्विलस्य इभ्यतिल्विलयोः इभ्यतिल्विलानाम्
सप्तमीइभ्यतिल्विले इभ्यतिल्विलयोः इभ्यतिल्विलेषु

समास इभ्यतिल्विल

अव्यय ॰इभ्यतिल्विलम् ॰इभ्यतिल्विलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria