सुबन्तावली ?इभमाचल

Roma

पुमान्एकद्विबहु
प्रथमाइभमाचलः इभमाचलौ इभमाचलाः
सम्बोधनम्इभमाचल इभमाचलौ इभमाचलाः
द्वितीयाइभमाचलम् इभमाचलौ इभमाचलान्
तृतीयाइभमाचलेन इभमाचलाभ्याम् इभमाचलैः इभमाचलेभिः
चतुर्थीइभमाचलाय इभमाचलाभ्याम् इभमाचलेभ्यः
पञ्चमीइभमाचलात् इभमाचलाभ्याम् इभमाचलेभ्यः
षष्ठीइभमाचलस्य इभमाचलयोः इभमाचलानाम्
सप्तमीइभमाचले इभमाचलयोः इभमाचलेषु

समास इभमाचल

अव्यय ॰इभमाचलम् ॰इभमाचलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria