सुबन्तावली ?इभगन्धा

Roma

स्त्रीएकद्विबहु
प्रथमाइभगन्धा इभगन्धे इभगन्धाः
सम्बोधनम्इभगन्धे इभगन्धे इभगन्धाः
द्वितीयाइभगन्धाम् इभगन्धे इभगन्धाः
तृतीयाइभगन्धया इभगन्धाभ्याम् इभगन्धाभिः
चतुर्थीइभगन्धायै इभगन्धाभ्याम् इभगन्धाभ्यः
पञ्चमीइभगन्धायाः इभगन्धाभ्याम् इभगन्धाभ्यः
षष्ठीइभगन्धायाः इभगन्धयोः इभगन्धानाम्
सप्तमीइभगन्धायाम् इभगन्धयोः इभगन्धासु

अव्यय ॰इभगन्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria