सुबन्तावली ?इभदन्ता

Roma

स्त्रीएकद्विबहु
प्रथमाइभदन्ता इभदन्ते इभदन्ताः
सम्बोधनम्इभदन्ते इभदन्ते इभदन्ताः
द्वितीयाइभदन्ताम् इभदन्ते इभदन्ताः
तृतीयाइभदन्तया इभदन्ताभ्याम् इभदन्ताभिः
चतुर्थीइभदन्तायै इभदन्ताभ्याम् इभदन्ताभ्यः
पञ्चमीइभदन्तायाः इभदन्ताभ्याम् इभदन्ताभ्यः
षष्ठीइभदन्तायाः इभदन्तयोः इभदन्तानाम्
सप्तमीइभदन्तायाम् इभदन्तयोः इभदन्तासु

अव्यय ॰इभदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria