Declension table of ?iṣyat

Deva

NeuterSingularDualPlural
Nominativeiṣyat iṣyantī iṣyatī iṣyanti
Vocativeiṣyat iṣyantī iṣyatī iṣyanti
Accusativeiṣyat iṣyantī iṣyatī iṣyanti
Instrumentaliṣyatā iṣyadbhyām iṣyadbhiḥ
Dativeiṣyate iṣyadbhyām iṣyadbhyaḥ
Ablativeiṣyataḥ iṣyadbhyām iṣyadbhyaḥ
Genitiveiṣyataḥ iṣyatoḥ iṣyatām
Locativeiṣyati iṣyatoḥ iṣyatsu

Adverb -iṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria