Declension table of ?iṣyat

Deva

MasculineSingularDualPlural
Nominativeiṣyan iṣyantau iṣyantaḥ
Vocativeiṣyan iṣyantau iṣyantaḥ
Accusativeiṣyantam iṣyantau iṣyataḥ
Instrumentaliṣyatā iṣyadbhyām iṣyadbhiḥ
Dativeiṣyate iṣyadbhyām iṣyadbhyaḥ
Ablativeiṣyataḥ iṣyadbhyām iṣyadbhyaḥ
Genitiveiṣyataḥ iṣyatoḥ iṣyatām
Locativeiṣyati iṣyatoḥ iṣyatsu

Compound iṣyat -

Adverb -iṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria