Declension table of ?iṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeiṣyamāṇā iṣyamāṇe iṣyamāṇāḥ
Vocativeiṣyamāṇe iṣyamāṇe iṣyamāṇāḥ
Accusativeiṣyamāṇām iṣyamāṇe iṣyamāṇāḥ
Instrumentaliṣyamāṇayā iṣyamāṇābhyām iṣyamāṇābhiḥ
Dativeiṣyamāṇāyai iṣyamāṇābhyām iṣyamāṇābhyaḥ
Ablativeiṣyamāṇāyāḥ iṣyamāṇābhyām iṣyamāṇābhyaḥ
Genitiveiṣyamāṇāyāḥ iṣyamāṇayoḥ iṣyamāṇānām
Locativeiṣyamāṇāyām iṣyamāṇayoḥ iṣyamāṇāsu

Adverb -iṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria