Declension table of ?iṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeiṣyamāṇam iṣyamāṇe iṣyamāṇāni
Vocativeiṣyamāṇa iṣyamāṇe iṣyamāṇāni
Accusativeiṣyamāṇam iṣyamāṇe iṣyamāṇāni
Instrumentaliṣyamāṇena iṣyamāṇābhyām iṣyamāṇaiḥ
Dativeiṣyamāṇāya iṣyamāṇābhyām iṣyamāṇebhyaḥ
Ablativeiṣyamāṇāt iṣyamāṇābhyām iṣyamāṇebhyaḥ
Genitiveiṣyamāṇasya iṣyamāṇayoḥ iṣyamāṇānām
Locativeiṣyamāṇe iṣyamāṇayoḥ iṣyamāṇeṣu

Compound iṣyamāṇa -

Adverb -iṣyamāṇam -iṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria