Declension table of ?iṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeiṣyamāṇaḥ iṣyamāṇau iṣyamāṇāḥ
Vocativeiṣyamāṇa iṣyamāṇau iṣyamāṇāḥ
Accusativeiṣyamāṇam iṣyamāṇau iṣyamāṇān
Instrumentaliṣyamāṇena iṣyamāṇābhyām iṣyamāṇaiḥ iṣyamāṇebhiḥ
Dativeiṣyamāṇāya iṣyamāṇābhyām iṣyamāṇebhyaḥ
Ablativeiṣyamāṇāt iṣyamāṇābhyām iṣyamāṇebhyaḥ
Genitiveiṣyamāṇasya iṣyamāṇayoḥ iṣyamāṇānām
Locativeiṣyamāṇe iṣyamāṇayoḥ iṣyamāṇeṣu

Compound iṣyamāṇa -

Adverb -iṣyamāṇam -iṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria