सुबन्तावली ?इषुकामशमी

Roma

स्त्रीएकद्विबहु
प्रथमाइषुकामशमी इषुकामशम्यौ इषुकामशम्यः
सम्बोधनम्इषुकामशमि इषुकामशम्यौ इषुकामशम्यः
द्वितीयाइषुकामशमीम् इषुकामशम्यौ इषुकामशमीः
तृतीयाइषुकामशम्या इषुकामशमीभ्याम् इषुकामशमीभिः
चतुर्थीइषुकामशम्यै इषुकामशमीभ्याम् इषुकामशमीभ्यः
पञ्चमीइषुकामशम्याः इषुकामशमीभ्याम् इषुकामशमीभ्यः
षष्ठीइषुकामशम्याः इषुकामशम्योः इषुकामशमीनाम्
सप्तमीइषुकामशम्याम् इषुकामशम्योः इषुकामशमीषु

समास इषुकामशमि इषुकामशमी

अव्यय ॰इषुकामशमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria