Declension table of ?iṣitavatī

Deva

FeminineSingularDualPlural
Nominativeiṣitavatī iṣitavatyau iṣitavatyaḥ
Vocativeiṣitavati iṣitavatyau iṣitavatyaḥ
Accusativeiṣitavatīm iṣitavatyau iṣitavatīḥ
Instrumentaliṣitavatyā iṣitavatībhyām iṣitavatībhiḥ
Dativeiṣitavatyai iṣitavatībhyām iṣitavatībhyaḥ
Ablativeiṣitavatyāḥ iṣitavatībhyām iṣitavatībhyaḥ
Genitiveiṣitavatyāḥ iṣitavatyoḥ iṣitavatīnām
Locativeiṣitavatyām iṣitavatyoḥ iṣitavatīṣu

Compound iṣitavati - iṣitavatī -

Adverb -iṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria