Declension table of ?iṣitavat

Deva

MasculineSingularDualPlural
Nominativeiṣitavān iṣitavantau iṣitavantaḥ
Vocativeiṣitavan iṣitavantau iṣitavantaḥ
Accusativeiṣitavantam iṣitavantau iṣitavataḥ
Instrumentaliṣitavatā iṣitavadbhyām iṣitavadbhiḥ
Dativeiṣitavate iṣitavadbhyām iṣitavadbhyaḥ
Ablativeiṣitavataḥ iṣitavadbhyām iṣitavadbhyaḥ
Genitiveiṣitavataḥ iṣitavatoḥ iṣitavatām
Locativeiṣitavati iṣitavatoḥ iṣitavatsu

Compound iṣitavat -

Adverb -iṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria