Declension table of ?iṣitā

Deva

FeminineSingularDualPlural
Nominativeiṣitā iṣite iṣitāḥ
Vocativeiṣite iṣite iṣitāḥ
Accusativeiṣitām iṣite iṣitāḥ
Instrumentaliṣitayā iṣitābhyām iṣitābhiḥ
Dativeiṣitāyai iṣitābhyām iṣitābhyaḥ
Ablativeiṣitāyāḥ iṣitābhyām iṣitābhyaḥ
Genitiveiṣitāyāḥ iṣitayoḥ iṣitānām
Locativeiṣitāyām iṣitayoḥ iṣitāsu

Adverb -iṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria