Declension table of iṣita

Deva

MasculineSingularDualPlural
Nominativeiṣitaḥ iṣitau iṣitāḥ
Vocativeiṣita iṣitau iṣitāḥ
Accusativeiṣitam iṣitau iṣitān
Instrumentaliṣitena iṣitābhyām iṣitaiḥ iṣitebhiḥ
Dativeiṣitāya iṣitābhyām iṣitebhyaḥ
Ablativeiṣitāt iṣitābhyām iṣitebhyaḥ
Genitiveiṣitasya iṣitayoḥ iṣitānām
Locativeiṣite iṣitayoḥ iṣiteṣu

Compound iṣita -

Adverb -iṣitam -iṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria