Declension table of ?iṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeiṣayiṣyamāṇā iṣayiṣyamāṇe iṣayiṣyamāṇāḥ
Vocativeiṣayiṣyamāṇe iṣayiṣyamāṇe iṣayiṣyamāṇāḥ
Accusativeiṣayiṣyamāṇām iṣayiṣyamāṇe iṣayiṣyamāṇāḥ
Instrumentaliṣayiṣyamāṇayā iṣayiṣyamāṇābhyām iṣayiṣyamāṇābhiḥ
Dativeiṣayiṣyamāṇāyai iṣayiṣyamāṇābhyām iṣayiṣyamāṇābhyaḥ
Ablativeiṣayiṣyamāṇāyāḥ iṣayiṣyamāṇābhyām iṣayiṣyamāṇābhyaḥ
Genitiveiṣayiṣyamāṇāyāḥ iṣayiṣyamāṇayoḥ iṣayiṣyamāṇānām
Locativeiṣayiṣyamāṇāyām iṣayiṣyamāṇayoḥ iṣayiṣyamāṇāsu

Adverb -iṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria