सुबन्तावली ?इषवता

Roma

स्त्रीएकद्विबहु
प्रथमाइषवता इषवते इषवताः
सम्बोधनम्इषवते इषवते इषवताः
द्वितीयाइषवताम् इषवते इषवताः
तृतीयाइषवतया इषवताभ्याम् इषवताभिः
चतुर्थीइषवतायै इषवताभ्याम् इषवताभ्यः
पञ्चमीइषवतायाः इषवताभ्याम् इषवताभ्यः
षष्ठीइषवतायाः इषवतयोः इषवतानाम्
सप्तमीइषवतायाम् इषवतयोः इषवतासु

अव्यय ॰इषवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria