Declension table of ?iṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeiṣṭavatī iṣṭavatyau iṣṭavatyaḥ
Vocativeiṣṭavati iṣṭavatyau iṣṭavatyaḥ
Accusativeiṣṭavatīm iṣṭavatyau iṣṭavatīḥ
Instrumentaliṣṭavatyā iṣṭavatībhyām iṣṭavatībhiḥ
Dativeiṣṭavatyai iṣṭavatībhyām iṣṭavatībhyaḥ
Ablativeiṣṭavatyāḥ iṣṭavatībhyām iṣṭavatībhyaḥ
Genitiveiṣṭavatyāḥ iṣṭavatyoḥ iṣṭavatīnām
Locativeiṣṭavatyām iṣṭavatyoḥ iṣṭavatīṣu

Compound iṣṭavati - iṣṭavatī -

Adverb -iṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria