Declension table of ?iṣṭavat

Deva

NeuterSingularDualPlural
Nominativeiṣṭavat iṣṭavantī iṣṭavatī iṣṭavanti
Vocativeiṣṭavat iṣṭavantī iṣṭavatī iṣṭavanti
Accusativeiṣṭavat iṣṭavantī iṣṭavatī iṣṭavanti
Instrumentaliṣṭavatā iṣṭavadbhyām iṣṭavadbhiḥ
Dativeiṣṭavate iṣṭavadbhyām iṣṭavadbhyaḥ
Ablativeiṣṭavataḥ iṣṭavadbhyām iṣṭavadbhyaḥ
Genitiveiṣṭavataḥ iṣṭavatoḥ iṣṭavatām
Locativeiṣṭavati iṣṭavatoḥ iṣṭavatsu

Adverb -iṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria