सुबन्तावली ?इष्टकैकशतविध

Roma

पुमान्एकद्विबहु
प्रथमाइष्टकैकशतविधः इष्टकैकशतविधौ इष्टकैकशतविधाः
सम्बोधनम्इष्टकैकशतविध इष्टकैकशतविधौ इष्टकैकशतविधाः
द्वितीयाइष्टकैकशतविधम् इष्टकैकशतविधौ इष्टकैकशतविधान्
तृतीयाइष्टकैकशतविधेन इष्टकैकशतविधाभ्याम् इष्टकैकशतविधैः इष्टकैकशतविधेभिः
चतुर्थीइष्टकैकशतविधाय इष्टकैकशतविधाभ्याम् इष्टकैकशतविधेभ्यः
पञ्चमीइष्टकैकशतविधात् इष्टकैकशतविधाभ्याम् इष्टकैकशतविधेभ्यः
षष्ठीइष्टकैकशतविधस्य इष्टकैकशतविधयोः इष्टकैकशतविधानाम्
सप्तमीइष्टकैकशतविधे इष्टकैकशतविधयोः इष्टकैकशतविधेषु

समास इष्टकैकशतविध

अव्यय ॰इष्टकैकशतविधम् ॰इष्टकैकशतविधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria