Declension table of ?iṣṭa

Deva

NeuterSingularDualPlural
Nominativeiṣṭam iṣṭe iṣṭāni
Vocativeiṣṭa iṣṭe iṣṭāni
Accusativeiṣṭam iṣṭe iṣṭāni
Instrumentaliṣṭena iṣṭābhyām iṣṭaiḥ
Dativeiṣṭāya iṣṭābhyām iṣṭebhyaḥ
Ablativeiṣṭāt iṣṭābhyām iṣṭebhyaḥ
Genitiveiṣṭasya iṣṭayoḥ iṣṭānām
Locativeiṣṭe iṣṭayoḥ iṣṭeṣu

Compound iṣṭa -

Adverb -iṣṭam -iṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria