Declension table of ?iṣṭa

Deva

MasculineSingularDualPlural
Nominativeiṣṭaḥ iṣṭau iṣṭāḥ
Vocativeiṣṭa iṣṭau iṣṭāḥ
Accusativeiṣṭam iṣṭau iṣṭān
Instrumentaliṣṭena iṣṭābhyām iṣṭaiḥ iṣṭebhiḥ
Dativeiṣṭāya iṣṭābhyām iṣṭebhyaḥ
Ablativeiṣṭāt iṣṭābhyām iṣṭebhyaḥ
Genitiveiṣṭasya iṣṭayoḥ iṣṭānām
Locativeiṣṭe iṣṭayoḥ iṣṭeṣu

Compound iṣṭa -

Adverb -iṣṭam -iṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria