सुबन्तावली ?इडादध

Roma

नपुंसकम्एकद्विबहु
प्रथमाइडादधम् इडादधे इडादधानि
सम्बोधनम्इडादध इडादधे इडादधानि
द्वितीयाइडादधम् इडादधे इडादधानि
तृतीयाइडादधेन इडादधाभ्याम् इडादधैः
चतुर्थीइडादधाय इडादधाभ्याम् इडादधेभ्यः
पञ्चमीइडादधात् इडादधाभ्याम् इडादधेभ्यः
षष्ठीइडादधस्य इडादधयोः इडादधानाम्
सप्तमीइडादधे इडादधयोः इडादधेषु

समास इडादध

अव्यय ॰इडादधम् ॰इडादधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria