Declension table of ?hvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehvayiṣyamāṇā hvayiṣyamāṇe hvayiṣyamāṇāḥ
Vocativehvayiṣyamāṇe hvayiṣyamāṇe hvayiṣyamāṇāḥ
Accusativehvayiṣyamāṇām hvayiṣyamāṇe hvayiṣyamāṇāḥ
Instrumentalhvayiṣyamāṇayā hvayiṣyamāṇābhyām hvayiṣyamāṇābhiḥ
Dativehvayiṣyamāṇāyai hvayiṣyamāṇābhyām hvayiṣyamāṇābhyaḥ
Ablativehvayiṣyamāṇāyāḥ hvayiṣyamāṇābhyām hvayiṣyamāṇābhyaḥ
Genitivehvayiṣyamāṇāyāḥ hvayiṣyamāṇayoḥ hvayiṣyamāṇānām
Locativehvayiṣyamāṇāyām hvayiṣyamāṇayoḥ hvayiṣyamāṇāsu

Adverb -hvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria