सुबन्तावली ?ह्वयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्वयिष्यमाणः ह्वयिष्यमाणौ ह्वयिष्यमाणाः
सम्बोधनम्ह्वयिष्यमाण ह्वयिष्यमाणौ ह्वयिष्यमाणाः
द्वितीयाह्वयिष्यमाणम् ह्वयिष्यमाणौ ह्वयिष्यमाणान्
तृतीयाह्वयिष्यमाणेन ह्वयिष्यमाणाभ्याम् ह्वयिष्यमाणैः ह्वयिष्यमाणेभिः
चतुर्थीह्वयिष्यमाणाय ह्वयिष्यमाणाभ्याम् ह्वयिष्यमाणेभ्यः
पञ्चमीह्वयिष्यमाणात् ह्वयिष्यमाणाभ्याम् ह्वयिष्यमाणेभ्यः
षष्ठीह्वयिष्यमाणस्य ह्वयिष्यमाणयोः ह्वयिष्यमाणानाम्
सप्तमीह्वयिष्यमाणे ह्वयिष्यमाणयोः ह्वयिष्यमाणेषु

समास ह्वयिष्यमाण

अव्यय ॰ह्वयिष्यमाणम् ॰ह्वयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria