Declension table of ?hvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehvayiṣyamāṇaḥ hvayiṣyamāṇau hvayiṣyamāṇāḥ
Vocativehvayiṣyamāṇa hvayiṣyamāṇau hvayiṣyamāṇāḥ
Accusativehvayiṣyamāṇam hvayiṣyamāṇau hvayiṣyamāṇān
Instrumentalhvayiṣyamāṇena hvayiṣyamāṇābhyām hvayiṣyamāṇaiḥ hvayiṣyamāṇebhiḥ
Dativehvayiṣyamāṇāya hvayiṣyamāṇābhyām hvayiṣyamāṇebhyaḥ
Ablativehvayiṣyamāṇāt hvayiṣyamāṇābhyām hvayiṣyamāṇebhyaḥ
Genitivehvayiṣyamāṇasya hvayiṣyamāṇayoḥ hvayiṣyamāṇānām
Locativehvayiṣyamāṇe hvayiṣyamāṇayoḥ hvayiṣyamāṇeṣu

Compound hvayiṣyamāṇa -

Adverb -hvayiṣyamāṇam -hvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria