Declension table of ?hvayat

Deva

NeuterSingularDualPlural
Nominativehvayat hvayantī hvayatī hvayanti
Vocativehvayat hvayantī hvayatī hvayanti
Accusativehvayat hvayantī hvayatī hvayanti
Instrumentalhvayatā hvayadbhyām hvayadbhiḥ
Dativehvayate hvayadbhyām hvayadbhyaḥ
Ablativehvayataḥ hvayadbhyām hvayadbhyaḥ
Genitivehvayataḥ hvayatoḥ hvayatām
Locativehvayati hvayatoḥ hvayatsu

Adverb -hvayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria