Declension table of ?hvayat

Deva

MasculineSingularDualPlural
Nominativehvayan hvayantau hvayantaḥ
Vocativehvayan hvayantau hvayantaḥ
Accusativehvayantam hvayantau hvayataḥ
Instrumentalhvayatā hvayadbhyām hvayadbhiḥ
Dativehvayate hvayadbhyām hvayadbhyaḥ
Ablativehvayataḥ hvayadbhyām hvayadbhyaḥ
Genitivehvayataḥ hvayatoḥ hvayatām
Locativehvayati hvayatoḥ hvayatsu

Compound hvayat -

Adverb -hvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria