Declension table of ?hvayamāna

Deva

NeuterSingularDualPlural
Nominativehvayamānam hvayamāne hvayamānāni
Vocativehvayamāna hvayamāne hvayamānāni
Accusativehvayamānam hvayamāne hvayamānāni
Instrumentalhvayamānena hvayamānābhyām hvayamānaiḥ
Dativehvayamānāya hvayamānābhyām hvayamānebhyaḥ
Ablativehvayamānāt hvayamānābhyām hvayamānebhyaḥ
Genitivehvayamānasya hvayamānayoḥ hvayamānānām
Locativehvayamāne hvayamānayoḥ hvayamāneṣu

Compound hvayamāna -

Adverb -hvayamānam -hvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria