Declension table of ?hvayamāna

Deva

MasculineSingularDualPlural
Nominativehvayamānaḥ hvayamānau hvayamānāḥ
Vocativehvayamāna hvayamānau hvayamānāḥ
Accusativehvayamānam hvayamānau hvayamānān
Instrumentalhvayamānena hvayamānābhyām hvayamānaiḥ hvayamānebhiḥ
Dativehvayamānāya hvayamānābhyām hvayamānebhyaḥ
Ablativehvayamānāt hvayamānābhyām hvayamānebhyaḥ
Genitivehvayamānasya hvayamānayoḥ hvayamānānām
Locativehvayamāne hvayamānayoḥ hvayamāneṣu

Compound hvayamāna -

Adverb -hvayamānam -hvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria