Declension table of ?hvayāna

Deva

MasculineSingularDualPlural
Nominativehvayānaḥ hvayānau hvayānāḥ
Vocativehvayāna hvayānau hvayānāḥ
Accusativehvayānam hvayānau hvayānān
Instrumentalhvayānena hvayānābhyām hvayānaiḥ hvayānebhiḥ
Dativehvayānāya hvayānābhyām hvayānebhyaḥ
Ablativehvayānāt hvayānābhyām hvayānebhyaḥ
Genitivehvayānasya hvayānayoḥ hvayānānām
Locativehvayāne hvayānayoḥ hvayāneṣu

Compound hvayāna -

Adverb -hvayānam -hvayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria