Declension table of ?hvarita

Deva

NeuterSingularDualPlural
Nominativehvaritam hvarite hvaritāni
Vocativehvarita hvarite hvaritāni
Accusativehvaritam hvarite hvaritāni
Instrumentalhvaritena hvaritābhyām hvaritaiḥ
Dativehvaritāya hvaritābhyām hvaritebhyaḥ
Ablativehvaritāt hvaritābhyām hvaritebhyaḥ
Genitivehvaritasya hvaritayoḥ hvaritānām
Locativehvarite hvaritayoḥ hvariteṣu

Compound hvarita -

Adverb -hvaritam -hvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria