Declension table of ?hvariṣyantī

Deva

FeminineSingularDualPlural
Nominativehvariṣyantī hvariṣyantyau hvariṣyantyaḥ
Vocativehvariṣyanti hvariṣyantyau hvariṣyantyaḥ
Accusativehvariṣyantīm hvariṣyantyau hvariṣyantīḥ
Instrumentalhvariṣyantyā hvariṣyantībhyām hvariṣyantībhiḥ
Dativehvariṣyantyai hvariṣyantībhyām hvariṣyantībhyaḥ
Ablativehvariṣyantyāḥ hvariṣyantībhyām hvariṣyantībhyaḥ
Genitivehvariṣyantyāḥ hvariṣyantyoḥ hvariṣyantīnām
Locativehvariṣyantyām hvariṣyantyoḥ hvariṣyantīṣu

Compound hvariṣyanti - hvariṣyantī -

Adverb -hvariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria