Declension table of ?hvariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehvariṣyamāṇā hvariṣyamāṇe hvariṣyamāṇāḥ
Vocativehvariṣyamāṇe hvariṣyamāṇe hvariṣyamāṇāḥ
Accusativehvariṣyamāṇām hvariṣyamāṇe hvariṣyamāṇāḥ
Instrumentalhvariṣyamāṇayā hvariṣyamāṇābhyām hvariṣyamāṇābhiḥ
Dativehvariṣyamāṇāyai hvariṣyamāṇābhyām hvariṣyamāṇābhyaḥ
Ablativehvariṣyamāṇāyāḥ hvariṣyamāṇābhyām hvariṣyamāṇābhyaḥ
Genitivehvariṣyamāṇāyāḥ hvariṣyamāṇayoḥ hvariṣyamāṇānām
Locativehvariṣyamāṇāyām hvariṣyamāṇayoḥ hvariṣyamāṇāsu

Adverb -hvariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria