Declension table of ?hvariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehvariṣyamāṇam hvariṣyamāṇe hvariṣyamāṇāni
Vocativehvariṣyamāṇa hvariṣyamāṇe hvariṣyamāṇāni
Accusativehvariṣyamāṇam hvariṣyamāṇe hvariṣyamāṇāni
Instrumentalhvariṣyamāṇena hvariṣyamāṇābhyām hvariṣyamāṇaiḥ
Dativehvariṣyamāṇāya hvariṣyamāṇābhyām hvariṣyamāṇebhyaḥ
Ablativehvariṣyamāṇāt hvariṣyamāṇābhyām hvariṣyamāṇebhyaḥ
Genitivehvariṣyamāṇasya hvariṣyamāṇayoḥ hvariṣyamāṇānām
Locativehvariṣyamāṇe hvariṣyamāṇayoḥ hvariṣyamāṇeṣu

Compound hvariṣyamāṇa -

Adverb -hvariṣyamāṇam -hvariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria