Declension table of hvariṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hvariṣyamāṇam | hvariṣyamāṇe | hvariṣyamāṇāni |
Vocative | hvariṣyamāṇa | hvariṣyamāṇe | hvariṣyamāṇāni |
Accusative | hvariṣyamāṇam | hvariṣyamāṇe | hvariṣyamāṇāni |
Instrumental | hvariṣyamāṇena | hvariṣyamāṇābhyām | hvariṣyamāṇaiḥ |
Dative | hvariṣyamāṇāya | hvariṣyamāṇābhyām | hvariṣyamāṇebhyaḥ |
Ablative | hvariṣyamāṇāt | hvariṣyamāṇābhyām | hvariṣyamāṇebhyaḥ |
Genitive | hvariṣyamāṇasya | hvariṣyamāṇayoḥ | hvariṣyamāṇānām |
Locative | hvariṣyamāṇe | hvariṣyamāṇayoḥ | hvariṣyamāṇeṣu |