Declension table of hvaramāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hvaramāṇā | hvaramāṇe | hvaramāṇāḥ |
Vocative | hvaramāṇe | hvaramāṇe | hvaramāṇāḥ |
Accusative | hvaramāṇām | hvaramāṇe | hvaramāṇāḥ |
Instrumental | hvaramāṇayā | hvaramāṇābhyām | hvaramāṇābhiḥ |
Dative | hvaramāṇāyai | hvaramāṇābhyām | hvaramāṇābhyaḥ |
Ablative | hvaramāṇāyāḥ | hvaramāṇābhyām | hvaramāṇābhyaḥ |
Genitive | hvaramāṇāyāḥ | hvaramāṇayoḥ | hvaramāṇānām |
Locative | hvaramāṇāyām | hvaramāṇayoḥ | hvaramāṇāsu |