Declension table of hvaramāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hvaramāṇam | hvaramāṇe | hvaramāṇāni |
Vocative | hvaramāṇa | hvaramāṇe | hvaramāṇāni |
Accusative | hvaramāṇam | hvaramāṇe | hvaramāṇāni |
Instrumental | hvaramāṇena | hvaramāṇābhyām | hvaramāṇaiḥ |
Dative | hvaramāṇāya | hvaramāṇābhyām | hvaramāṇebhyaḥ |
Ablative | hvaramāṇāt | hvaramāṇābhyām | hvaramāṇebhyaḥ |
Genitive | hvaramāṇasya | hvaramāṇayoḥ | hvaramāṇānām |
Locative | hvaramāṇe | hvaramāṇayoḥ | hvaramāṇeṣu |