Declension table of ?hvaramāṇa

Deva

MasculineSingularDualPlural
Nominativehvaramāṇaḥ hvaramāṇau hvaramāṇāḥ
Vocativehvaramāṇa hvaramāṇau hvaramāṇāḥ
Accusativehvaramāṇam hvaramāṇau hvaramāṇān
Instrumentalhvaramāṇena hvaramāṇābhyām hvaramāṇaiḥ hvaramāṇebhiḥ
Dativehvaramāṇāya hvaramāṇābhyām hvaramāṇebhyaḥ
Ablativehvaramāṇāt hvaramāṇābhyām hvaramāṇebhyaḥ
Genitivehvaramāṇasya hvaramāṇayoḥ hvaramāṇānām
Locativehvaramāṇe hvaramāṇayoḥ hvaramāṇeṣu

Compound hvaramāṇa -

Adverb -hvaramāṇam -hvaramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria