Declension table of ?hvaraṇīya

Deva

NeuterSingularDualPlural
Nominativehvaraṇīyam hvaraṇīye hvaraṇīyāni
Vocativehvaraṇīya hvaraṇīye hvaraṇīyāni
Accusativehvaraṇīyam hvaraṇīye hvaraṇīyāni
Instrumentalhvaraṇīyena hvaraṇīyābhyām hvaraṇīyaiḥ
Dativehvaraṇīyāya hvaraṇīyābhyām hvaraṇīyebhyaḥ
Ablativehvaraṇīyāt hvaraṇīyābhyām hvaraṇīyebhyaḥ
Genitivehvaraṇīyasya hvaraṇīyayoḥ hvaraṇīyānām
Locativehvaraṇīye hvaraṇīyayoḥ hvaraṇīyeṣu

Compound hvaraṇīya -

Adverb -hvaraṇīyam -hvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria