Declension table of ?hvalyamāna

Deva

NeuterSingularDualPlural
Nominativehvalyamānam hvalyamāne hvalyamānāni
Vocativehvalyamāna hvalyamāne hvalyamānāni
Accusativehvalyamānam hvalyamāne hvalyamānāni
Instrumentalhvalyamānena hvalyamānābhyām hvalyamānaiḥ
Dativehvalyamānāya hvalyamānābhyām hvalyamānebhyaḥ
Ablativehvalyamānāt hvalyamānābhyām hvalyamānebhyaḥ
Genitivehvalyamānasya hvalyamānayoḥ hvalyamānānām
Locativehvalyamāne hvalyamānayoḥ hvalyamāneṣu

Compound hvalyamāna -

Adverb -hvalyamānam -hvalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria