Declension table of ?hvalya

Deva

NeuterSingularDualPlural
Nominativehvalyam hvalye hvalyāni
Vocativehvalya hvalye hvalyāni
Accusativehvalyam hvalye hvalyāni
Instrumentalhvalyena hvalyābhyām hvalyaiḥ
Dativehvalyāya hvalyābhyām hvalyebhyaḥ
Ablativehvalyāt hvalyābhyām hvalyebhyaḥ
Genitivehvalyasya hvalyayoḥ hvalyānām
Locativehvalye hvalyayoḥ hvalyeṣu

Compound hvalya -

Adverb -hvalyam -hvalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria