Declension table of ?hvalitā

Deva

FeminineSingularDualPlural
Nominativehvalitā hvalite hvalitāḥ
Vocativehvalite hvalite hvalitāḥ
Accusativehvalitām hvalite hvalitāḥ
Instrumentalhvalitayā hvalitābhyām hvalitābhiḥ
Dativehvalitāyai hvalitābhyām hvalitābhyaḥ
Ablativehvalitāyāḥ hvalitābhyām hvalitābhyaḥ
Genitivehvalitāyāḥ hvalitayoḥ hvalitānām
Locativehvalitāyām hvalitayoḥ hvalitāsu

Adverb -hvalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria