Declension table of ?hvalita

Deva

NeuterSingularDualPlural
Nominativehvalitam hvalite hvalitāni
Vocativehvalita hvalite hvalitāni
Accusativehvalitam hvalite hvalitāni
Instrumentalhvalitena hvalitābhyām hvalitaiḥ
Dativehvalitāya hvalitābhyām hvalitebhyaḥ
Ablativehvalitāt hvalitābhyām hvalitebhyaḥ
Genitivehvalitasya hvalitayoḥ hvalitānām
Locativehvalite hvalitayoḥ hvaliteṣu

Compound hvalita -

Adverb -hvalitam -hvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria